वैंशतिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
ಸಂಬೋಧನ
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ದ್ವಿತೀಯಾ
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
ತೃತೀಯಾ
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ಚತುರ್ಥೀ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ಪಂಚಮೀ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ಷಷ್ಠೀ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
ಸಪ್ತಮೀ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
ಸಂಬೋಧನ
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ದ್ವಿತೀಯಾ
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
ತೃತೀಯಾ
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ಚತುರ್ಥೀ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ಪಂಚಮೀ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ಷಷ್ಠೀ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
ಸಪ್ತಮೀ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु


ಇತರರು