वैंशतिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
ସମ୍ବୋଧନ
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ଦ୍ୱିତୀୟା
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
ତୃତୀୟା
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ଚତୁର୍ଥୀ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ପଞ୍ଚମୀ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ଷଷ୍ଠୀ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
ସପ୍ତମୀ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
ସମ୍ବୋଧନ
वैंशतिक
वैंशतिकौ
वैंशतिकाः
ଦ୍ୱିତୀୟା
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
ତୃତୀୟା
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
ଚତୁର୍ଥୀ
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ପଞ୍ଚମୀ
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
ଷଷ୍ଠୀ
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
ସପ୍ତମୀ
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
ଅନ୍ୟ