वैंशतिक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
संबोधन
वैंशतिक
वैंशतिकौ
वैंशतिकाः
द्वितीया
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
तृतीया
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
चतुर्थी
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
पंचमी
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
षष्ठी
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
सप्तमी
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
एक
द्वि
अनेक
प्रथमा
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
सम्बोधन
वैंशतिक
वैंशतिकौ
वैंशतिकाः
द्वितीया
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
तृतीया
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
चतुर्थी
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
पञ्चमी
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
षष्ठी
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
सप्तमी
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
इतर