वैंशतिक विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैंशतिकम्
वैंशतिके
वैंशतिकानि
संबोधन
वैंशतिक
वैंशतिके
वैंशतिकानि
द्वितीया
वैंशतिकम्
वैंशतिके
वैंशतिकानि
तृतीया
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
चतुर्थी
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
पंचमी
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
षष्ठी
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
सप्तमी
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
एक
द्वि
अनेक
प्रथमा
वैंशतिकम्
वैंशतिके
वैंशतिकानि
सम्बोधन
वैंशतिक
वैंशतिके
वैंशतिकानि
द्वितीया
वैंशतिकम्
वैंशतिके
वैंशतिकानि
तृतीया
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
चतुर्थी
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
पञ्चमी
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
षष्ठी
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
सप्तमी
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
इतर