वेह्लित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेह्लितः
वेह्लितौ
वेह्लिताः
ಸಂಬೋಧನ
वेह्लित
वेह्लितौ
वेह्लिताः
ದ್ವಿತೀಯಾ
वेह्लितम्
वेह्लितौ
वेह्लितान्
ತೃತೀಯಾ
वेह्लितेन
वेह्लिताभ्याम्
वेह्लितैः
ಚತುರ್ಥೀ
वेह्लिताय
वेह्लिताभ्याम्
वेह्लितेभ्यः
ಪಂಚಮೀ
वेह्लितात् / वेह्लिताद्
वेह्लिताभ्याम्
वेह्लितेभ्यः
ಷಷ್ಠೀ
वेह्लितस्य
वेह्लितयोः
वेह्लितानाम्
ಸಪ್ತಮೀ
वेह्लिते
वेह्लितयोः
वेह्लितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेह्लितः
वेह्लितौ
वेह्लिताः
ಸಂಬೋಧನ
वेह्लित
वेह्लितौ
वेह्लिताः
ದ್ವಿತೀಯಾ
वेह्लितम्
वेह्लितौ
वेह्लितान्
ತೃತೀಯಾ
वेह्लितेन
वेह्लिताभ्याम्
वेह्लितैः
ಚತುರ್ಥೀ
वेह्लिताय
वेह्लिताभ्याम्
वेह्लितेभ्यः
ಪಂಚಮೀ
वेह्लितात् / वेह्लिताद्
वेह्लिताभ्याम्
वेह्लितेभ्यः
ಷಷ್ಠೀ
वेह्लितस्य
वेह्लितयोः
वेह्लितानाम्
ಸಪ್ತಮೀ
वेह्लिते
वेह्लितयोः
वेह्लितेषु
ಇತರರು