वेह्लक विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेह्लकम्
वेह्लके
वेह्लकानि
संबोधन
वेह्लक
वेह्लके
वेह्लकानि
द्वितीया
वेह्लकम्
वेह्लके
वेह्लकानि
तृतीया
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
चतुर्थी
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
पंचमी
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
षष्ठी
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
सप्तमी
वेह्लके
वेह्लकयोः
वेह्लकेषु
एक
द्वि
अनेक
प्रथमा
वेह्लकम्
वेह्लके
वेह्लकानि
सम्बोधन
वेह्लक
वेह्लके
वेह्लकानि
द्वितीया
वेह्लकम्
वेह्लके
वेह्लकानि
तृतीया
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
चतुर्थी
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
पञ्चमी
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
षष्ठी
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
सप्तमी
वेह्लके
वेह्लकयोः
वेह्लकेषु
इतर