वेह्ल विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेह्लः
वेह्लौ
वेह्लाः
संबोधन
वेह्ल
वेह्लौ
वेह्लाः
द्वितीया
वेह्लम्
वेह्लौ
वेह्लान्
तृतीया
वेह्लेन
वेह्लाभ्याम्
वेह्लैः
चतुर्थी
वेह्लाय
वेह्लाभ्याम्
वेह्लेभ्यः
पंचमी
वेह्लात् / वेह्लाद्
वेह्लाभ्याम्
वेह्लेभ्यः
षष्ठी
वेह्लस्य
वेह्लयोः
वेह्लानाम्
सप्तमी
वेह्ले
वेह्लयोः
वेह्लेषु
एक
द्वि
अनेक
प्रथमा
वेह्लः
वेह्लौ
वेह्लाः
सम्बोधन
वेह्ल
वेह्लौ
वेह्लाः
द्वितीया
वेह्लम्
वेह्लौ
वेह्लान्
तृतीया
वेह्लेन
वेह्लाभ्याम्
वेह्लैः
चतुर्थी
वेह्लाय
वेह्लाभ्याम्
वेह्लेभ्यः
पञ्चमी
वेह्लात् / वेह्लाद्
वेह्लाभ्याम्
वेह्लेभ्यः
षष्ठी
वेह्लस्य
वेह्लयोः
वेह्लानाम्
सप्तमी
वेह्ले
वेह्लयोः
वेह्लेषु
इतर