वेसिता विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेसिता
वेसिते
वेसिताः
संबोधन
वेसिते
वेसिते
वेसिताः
द्वितीया
वेसिताम्
वेसिते
वेसिताः
तृतीया
वेसितया
वेसिताभ्याम्
वेसिताभिः
चतुर्थी
वेसितायै
वेसिताभ्याम्
वेसिताभ्यः
पंचमी
वेसितायाः
वेसिताभ्याम्
वेसिताभ्यः
षष्ठी
वेसितायाः
वेसितयोः
वेसितानाम्
सप्तमी
वेसितायाम्
वेसितयोः
वेसितासु
एक
द्वि
अनेक
प्रथमा
वेसिता
वेसिते
वेसिताः
सम्बोधन
वेसिते
वेसिते
वेसिताः
द्वितीया
वेसिताम्
वेसिते
वेसिताः
तृतीया
वेसितया
वेसिताभ्याम्
वेसिताभिः
चतुर्थी
वेसितायै
वेसिताभ्याम्
वेसिताभ्यः
पञ्चमी
वेसितायाः
वेसिताभ्याम्
वेसिताभ्यः
षष्ठी
वेसितायाः
वेसितयोः
वेसितानाम्
सप्तमी
वेसितायाम्
वेसितयोः
वेसितासु
इतर