वेसित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेसितः
वेसितौ
वेसिताः
ಸಂಬೋಧನ
वेसित
वेसितौ
वेसिताः
ದ್ವಿತೀಯಾ
वेसितम्
वेसितौ
वेसितान्
ತೃತೀಯಾ
वेसितेन
वेसिताभ्याम्
वेसितैः
ಚತುರ್ಥೀ
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
ಪಂಚಮೀ
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
ಷಷ್ಠೀ
वेसितस्य
वेसितयोः
वेसितानाम्
ಸಪ್ತಮೀ
वेसिते
वेसितयोः
वेसितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेसितः
वेसितौ
वेसिताः
ಸಂಬೋಧನ
वेसित
वेसितौ
वेसिताः
ದ್ವಿತೀಯಾ
वेसितम्
वेसितौ
वेसितान्
ತೃತೀಯಾ
वेसितेन
वेसिताभ्याम्
वेसितैः
ಚತುರ್ಥೀ
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
ಪಂಚಮೀ
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
ಷಷ್ಠೀ
वेसितस्य
वेसितयोः
वेसितानाम्
ಸಪ್ತಮೀ
वेसिते
वेसितयोः
वेसितेषु
ಇತರರು