वेष्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्यः
वेष्यौ
वेष्याः
ಸಂಬೋಧನ
वेष्य
वेष्यौ
वेष्याः
ದ್ವಿತೀಯಾ
वेष्यम्
वेष्यौ
वेष्यान्
ತೃತೀಯಾ
वेष्येण
वेष्याभ्याम्
वेष्यैः
ಚತುರ್ಥೀ
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
ಪಂಚಮೀ
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ಷಷ್ಠೀ
वेष्यस्य
वेष्ययोः
वेष्याणाम्
ಸಪ್ತಮೀ
वेष्ये
वेष्ययोः
वेष्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्यः
वेष्यौ
वेष्याः
ಸಂಬೋಧನ
वेष्य
वेष्यौ
वेष्याः
ದ್ವಿತೀಯಾ
वेष्यम्
वेष्यौ
वेष्यान्
ತೃತೀಯಾ
वेष्येण
वेष्याभ्याम्
वेष्यैः
ಚತುರ್ಥೀ
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
ಪಂಚಮೀ
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ಷಷ್ಠೀ
वेष्यस्य
वेष्ययोः
वेष्याणाम्
ಸಪ್ತಮೀ
वेष्ये
वेष्ययोः
वेष्येषु
ಇತರರು