वेष्टमाना ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेष्टमाना
वेष्टमाने
वेष्टमानाः
ସମ୍ବୋଧନ
वेष्टमाने
वेष्टमाने
वेष्टमानाः
ଦ୍ୱିତୀୟା
वेष्टमानाम्
वेष्टमाने
वेष्टमानाः
ତୃତୀୟା
वेष्टमानया
वेष्टमानाभ्याम्
वेष्टमानाभिः
ଚତୁର୍ଥୀ
वेष्टमानायै
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
ପଞ୍ଚମୀ
वेष्टमानायाः
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
ଷଷ୍ଠୀ
वेष्टमानायाः
वेष्टमानयोः
वेष्टमानानाम्
ସପ୍ତମୀ
वेष्टमानायाम्
वेष्टमानयोः
वेष्टमानासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेष्टमाना
वेष्टमाने
वेष्टमानाः
ସମ୍ବୋଧନ
वेष्टमाने
वेष्टमाने
वेष्टमानाः
ଦ୍ୱିତୀୟା
वेष्टमानाम्
वेष्टमाने
वेष्टमानाः
ତୃତୀୟା
वेष्टमानया
वेष्टमानाभ्याम्
वेष्टमानाभिः
ଚତୁର୍ଥୀ
वेष्टमानायै
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
ପଞ୍ଚମୀ
वेष्टमानायाः
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
ଷଷ୍ଠୀ
वेष्टमानायाः
वेष्टमानयोः
वेष्टमानानाम्
ସପ୍ତମୀ
वेष्टमानायाम्
वेष्टमानयोः
वेष्टमानासु


ଅନ୍ୟ