वेष्टमाना विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेष्टमाना
वेष्टमाने
वेष्टमानाः
संबोधन
वेष्टमाने
वेष्टमाने
वेष्टमानाः
द्वितीया
वेष्टमानाम्
वेष्टमाने
वेष्टमानाः
तृतीया
वेष्टमानया
वेष्टमानाभ्याम्
वेष्टमानाभिः
चतुर्थी
वेष्टमानायै
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
पंचमी
वेष्टमानायाः
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
षष्ठी
वेष्टमानायाः
वेष्टमानयोः
वेष्टमानानाम्
सप्तमी
वेष्टमानायाम्
वेष्टमानयोः
वेष्टमानासु
 
एक
द्वि
अनेक
प्रथमा
वेष्टमाना
वेष्टमाने
वेष्टमानाः
सम्बोधन
वेष्टमाने
वेष्टमाने
वेष्टमानाः
द्वितीया
वेष्टमानाम्
वेष्टमाने
वेष्टमानाः
तृतीया
वेष्टमानया
वेष्टमानाभ्याम्
वेष्टमानाभिः
चतुर्थी
वेष्टमानायै
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
पञ्चमी
वेष्टमानायाः
वेष्टमानाभ्याम्
वेष्टमानाभ्यः
षष्ठी
वेष्टमानायाः
वेष्टमानयोः
वेष्टमानानाम्
सप्तमी
वेष्टमानायाम्
वेष्टमानयोः
वेष्टमानासु


इतर