वेष्टमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
ಸಂಬೋಧನ
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ದ್ವಿತೀಯಾ
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
ತೃತೀಯಾ
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ಚತುರ್ಥೀ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ಪಂಚಮೀ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ಷಷ್ಠೀ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
ಸಪ್ತಮೀ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
ಸಂಬೋಧನ
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ದ್ವಿತೀಯಾ
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
ತೃತೀಯಾ
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ಚತುರ್ಥೀ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ಪಂಚಮೀ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ಷಷ್ಠೀ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
ಸಪ್ತಮೀ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु


ಇತರರು