वेष्टमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
ସମ୍ବୋଧନ
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ଦ୍ୱିତୀୟା
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
ତୃତୀୟା
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ଚତୁର୍ଥୀ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ପଞ୍ଚମୀ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ଷଷ୍ଠୀ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
ସପ୍ତମୀ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
ସମ୍ବୋଧନ
वेष्टमान
वेष्टमानौ
वेष्टमानाः
ଦ୍ୱିତୀୟା
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
ତୃତୀୟା
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ଚତୁର୍ଥୀ
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ପଞ୍ଚମୀ
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ଷଷ୍ଠୀ
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
ସପ୍ତମୀ
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु


ଅନ୍ୟ