वेष्टमान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
संबोधन
वेष्टमान
वेष्टमानौ
वेष्टमानाः
द्वितीया
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
तृतीया
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
चतुर्थी
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
पंचमी
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
षष्ठी
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
सप्तमी
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
 
एक
द्वि
अनेक
प्रथमा
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
सम्बोधन
वेष्टमान
वेष्टमानौ
वेष्टमानाः
द्वितीया
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
तृतीया
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
चतुर्थी
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
पञ्चमी
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
षष्ठी
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
सप्तमी
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु


इतर