वेष्टनीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
ସମ୍ବୋଧନ
वेष्टनीय
वेष्टनीये
वेष्टनीयानि
ଦ୍ୱିତୀୟା
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
ତୃତୀୟା
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
ଚତୁର୍ଥୀ
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ପଞ୍ଚମୀ
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ଷଷ୍ଠୀ
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
ସପ୍ତମୀ
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
ସମ୍ବୋଧନ
वेष्टनीय
वेष्टनीये
वेष्टनीयानि
ଦ୍ୱିତୀୟା
वेष्टनीयम्
वेष्टनीये
वेष्टनीयानि
ତୃତୀୟା
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
ଚତୁର୍ଥୀ
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ପଞ୍ଚମୀ
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ଷଷ୍ଠୀ
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
ସପ୍ତମୀ
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु


ଅନ୍ୟ