वेष्ट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेष्टः
वेष्टौ
वेष्टाः
ಸಂಬೋಧನ
वेष्ट
वेष्टौ
वेष्टाः
ದ್ವಿತೀಯಾ
वेष्टम्
वेष्टौ
वेष्टान्
ತೃತೀಯಾ
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ಚತುರ್ಥೀ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
ಪಂಚಮೀ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ಷಷ್ಠೀ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
ಸಪ್ತಮೀ
वेष्टे
वेष्टयोः
वेष्टेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेष्टः
वेष्टौ
वेष्टाः
ಸಂಬೋಧನ
वेष्ट
वेष्टौ
वेष्टाः
ದ್ವಿತೀಯಾ
वेष्टम्
वेष्टौ
वेष्टान्
ತೃತೀಯಾ
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ಚತುರ್ಥೀ
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
ಪಂಚಮೀ
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ಷಷ್ಠೀ
वेष्टस्य
वेष्टयोः
वेष्टानाम्
ಸಪ್ತಮೀ
वेष्टे
वेष्टयोः
वेष्टेषु


ಇತರರು