वेषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेषकः
वेषकौ
वेषकाः
ಸಂಬೋಧನ
वेषक
वेषकौ
वेषकाः
ದ್ವಿತೀಯಾ
वेषकम्
वेषकौ
वेषकान्
ತೃತೀಯಾ
वेषकेण
वेषकाभ्याम्
वेषकैः
ಚತುರ್ಥೀ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
ಪಂಚಮೀ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ಷಷ್ಠೀ
वेषकस्य
वेषकयोः
वेषकाणाम्
ಸಪ್ತಮೀ
वेषके
वेषकयोः
वेषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेषकः
वेषकौ
वेषकाः
ಸಂಬೋಧನ
वेषक
वेषकौ
वेषकाः
ದ್ವಿತೀಯಾ
वेषकम्
वेषकौ
वेषकान्
ತೃತೀಯಾ
वेषकेण
वेषकाभ्याम्
वेषकैः
ಚತುರ್ಥೀ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
ಪಂಚಮೀ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ಷಷ್ಠೀ
वेषकस्य
वेषकयोः
वेषकाणाम्
ಸಪ್ತಮೀ
वेषके
वेषकयोः
वेषकेषु


ಇತರರು