वेषक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेषकः
वेषकौ
वेषकाः
संबोधन
वेषक
वेषकौ
वेषकाः
द्वितीया
वेषकम्
वेषकौ
वेषकान्
तृतीया
वेषकेण
वेषकाभ्याम्
वेषकैः
चतुर्थी
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
पंचमी
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
षष्ठी
वेषकस्य
वेषकयोः
वेषकाणाम्
सप्तमी
वेषके
वेषकयोः
वेषकेषु
 
एक
द्वि
अनेक
प्रथमा
वेषकः
वेषकौ
वेषकाः
सम्बोधन
वेषक
वेषकौ
वेषकाः
द्वितीया
वेषकम्
वेषकौ
वेषकान्
तृतीया
वेषकेण
वेषकाभ्याम्
वेषकैः
चतुर्थी
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
पञ्चमी
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
षष्ठी
वेषकस्य
वेषकयोः
वेषकाणाम्
सप्तमी
वेषके
वेषकयोः
वेषकेषु


इतर