वेष विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेषः
वेषौ
वेषाः
संबोधन
वेष
वेषौ
वेषाः
द्वितीया
वेषम्
वेषौ
वेषान्
तृतीया
वेषेण
वेषाभ्याम्
वेषैः
चतुर्थी
वेषाय
वेषाभ्याम्
वेषेभ्यः
पंचमी
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
षष्ठी
वेषस्य
वेषयोः
वेषाणाम्
सप्तमी
वेषे
वेषयोः
वेषेषु
एक
द्वि
अनेक
प्रथमा
वेषः
वेषौ
वेषाः
सम्बोधन
वेष
वेषौ
वेषाः
द्वितीया
वेषम्
वेषौ
वेषान्
तृतीया
वेषेण
वेषाभ्याम्
वेषैः
चतुर्थी
वेषाय
वेषाभ्याम्
वेषेभ्यः
पञ्चमी
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
षष्ठी
वेषस्य
वेषयोः
वेषाणाम्
सप्तमी
वेषे
वेषयोः
वेषेषु