वेशन्त ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेशन्तः
वेशन्तौ
वेशन्ताः
ಸಂಬೋಧನ
वेशन्त
वेशन्तौ
वेशन्ताः
ದ್ವಿತೀಯಾ
वेशन्तम्
वेशन्तौ
वेशन्तान्
ತೃತೀಯಾ
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ಚತುರ್ಥೀ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
ಪಂಚಮೀ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ಷಷ್ಠೀ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
ಸಪ್ತಮೀ
वेशन्ते
वेशन्तयोः
वेशन्तेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेशन्तः
वेशन्तौ
वेशन्ताः
ಸಂಬೋಧನ
वेशन्त
वेशन्तौ
वेशन्ताः
ದ್ವಿತೀಯಾ
वेशन्तम्
वेशन्तौ
वेशन्तान्
ತೃತೀಯಾ
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ಚತುರ್ಥೀ
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
ಪಂಚಮೀ
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ಷಷ್ಠೀ
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
ಸಪ್ತಮೀ
वेशन्ते
वेशन्तयोः
वेशन्तेषु