वेशक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेशकः
वेशकौ
वेशकाः
ಸಂಬೋಧನ
वेशक
वेशकौ
वेशकाः
ದ್ವಿತೀಯಾ
वेशकम्
वेशकौ
वेशकान्
ತೃತೀಯಾ
वेशकेन
वेशकाभ्याम्
वेशकैः
ಚತುರ್ಥೀ
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
ಪಂಚಮೀ
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ಷಷ್ಠೀ
वेशकस्य
वेशकयोः
वेशकानाम्
ಸಪ್ತಮೀ
वेशके
वेशकयोः
वेशकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेशकः
वेशकौ
वेशकाः
ಸಂಬೋಧನ
वेशक
वेशकौ
वेशकाः
ದ್ವಿತೀಯಾ
वेशकम्
वेशकौ
वेशकान्
ತೃತೀಯಾ
वेशकेन
वेशकाभ्याम्
वेशकैः
ಚತುರ್ಥೀ
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
ಪಂಚಮೀ
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ಷಷ್ಠೀ
वेशकस्य
वेशकयोः
वेशकानाम्
ಸಪ್ತಮೀ
वेशके
वेशकयोः
वेशकेषु


ಇತರರು