वेव्यनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
ಸಂಬೋಧನ
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
ದ್ವಿತೀಯಾ
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
ತೃತೀಯಾ
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
ಚತುರ್ಥೀ
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
ಪಂಚಮೀ
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
ಷಷ್ಠೀ
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
ಸಪ್ತಮೀ
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
ಸಂಬೋಧನ
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
ದ್ವಿತೀಯಾ
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
ತೃತೀಯಾ
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
ಚತುರ್ಥೀ
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
ಪಂಚಮೀ
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
ಷಷ್ಠೀ
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
ಸಪ್ತಮೀ
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु
ಇತರರು