वेव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेव्यः
वेव्यौ
वेव्याः
ಸಂಬೋಧನ
वेव्य
वेव्यौ
वेव्याः
ದ್ವಿತೀಯಾ
वेव्यम्
वेव्यौ
वेव्यान्
ತೃತೀಯಾ
वेव्येन
वेव्याभ्याम्
वेव्यैः
ಚತುರ್ಥೀ
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
ಪಂಚಮೀ
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
ಷಷ್ಠೀ
वेव्यस्य
वेव्ययोः
वेव्यानाम्
ಸಪ್ತಮೀ
वेव्ये
वेव्ययोः
वेव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेव्यः
वेव्यौ
वेव्याः
ಸಂಬೋಧನ
वेव्य
वेव्यौ
वेव्याः
ದ್ವಿತೀಯಾ
वेव्यम्
वेव्यौ
वेव्यान्
ತೃತೀಯಾ
वेव्येन
वेव्याभ्याम्
वेव्यैः
ಚತುರ್ಥೀ
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
ಪಂಚಮೀ
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
ಷಷ್ಠೀ
वेव्यस्य
वेव्ययोः
वेव्यानाम्
ಸಪ್ತಮೀ
वेव्ये
वेव्ययोः
वेव्येषु


ಇತರರು