वेव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेव्यः
वेव्यौ
वेव्याः
संबोधन
वेव्य
वेव्यौ
वेव्याः
द्वितीया
वेव्यम्
वेव्यौ
वेव्यान्
तृतीया
वेव्येन
वेव्याभ्याम्
वेव्यैः
चतुर्थी
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
पंचमी
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
षष्ठी
वेव्यस्य
वेव्ययोः
वेव्यानाम्
सप्तमी
वेव्ये
वेव्ययोः
वेव्येषु
 
एक
द्वि
अनेक
प्रथमा
वेव्यः
वेव्यौ
वेव्याः
सम्बोधन
वेव्य
वेव्यौ
वेव्याः
द्वितीया
वेव्यम्
वेव्यौ
वेव्यान्
तृतीया
वेव्येन
वेव्याभ्याम्
वेव्यैः
चतुर्थी
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
पञ्चमी
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
षष्ठी
वेव्यस्य
वेव्ययोः
वेव्यानाम्
सप्तमी
वेव्ये
वेव्ययोः
वेव्येषु


इतर