वेविषाण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेविषाणः
वेविषाणौ
वेविषाणाः
ಸಂಬೋಧನ
वेविषाण
वेविषाणौ
वेविषाणाः
ದ್ವಿತೀಯಾ
वेविषाणम्
वेविषाणौ
वेविषाणान्
ತೃತೀಯಾ
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
ಚತುರ್ಥೀ
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
ಪಂಚಮೀ
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
ಷಷ್ಠೀ
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
ಸಪ್ತಮೀ
वेविषाणे
वेविषाणयोः
वेविषाणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेविषाणः
वेविषाणौ
वेविषाणाः
ಸಂಬೋಧನ
वेविषाण
वेविषाणौ
वेविषाणाः
ದ್ವಿತೀಯಾ
वेविषाणम्
वेविषाणौ
वेविषाणान्
ತೃತೀಯಾ
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
ಚತುರ್ಥೀ
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
ಪಂಚಮೀ
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
ಷಷ್ಠೀ
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
ಸಪ್ತಮೀ
वेविषाणे
वेविषाणयोः
वेविषाणेषु
ಇತರರು