वेविषाण विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेविषाणः
वेविषाणौ
वेविषाणाः
संबोधन
वेविषाण
वेविषाणौ
वेविषाणाः
द्वितीया
वेविषाणम्
वेविषाणौ
वेविषाणान्
तृतीया
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
चतुर्थी
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
पंचमी
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
षष्ठी
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
सप्तमी
वेविषाणे
वेविषाणयोः
वेविषाणेषु
एक
द्वि
अनेक
प्रथमा
वेविषाणः
वेविषाणौ
वेविषाणाः
सम्बोधन
वेविषाण
वेविषाणौ
वेविषाणाः
द्वितीया
वेविषाणम्
वेविषाणौ
वेविषाणान्
तृतीया
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
चतुर्थी
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
पञ्चमी
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
षष्ठी
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
सप्तमी
वेविषाणे
वेविषाणयोः
वेविषाणेषु
इतर