वेविता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेविता
वेविते
वेविताः
ಸಂಬೋಧನ
वेविते
वेविते
वेविताः
ದ್ವಿತೀಯಾ
वेविताम्
वेविते
वेविताः
ತೃತೀಯಾ
वेवितया
वेविताभ्याम्
वेविताभिः
ಚತುರ್ಥೀ
वेवितायै
वेविताभ्याम्
वेविताभ्यः
ಪಂಚಮೀ
वेवितायाः
वेविताभ्याम्
वेविताभ्यः
ಷಷ್ಠೀ
वेवितायाः
वेवितयोः
वेवितानाम्
ಸಪ್ತಮೀ
वेवितायाम्
वेवितयोः
वेवितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेविता
वेविते
वेविताः
ಸಂಬೋಧನ
वेविते
वेविते
वेविताः
ದ್ವಿತೀಯಾ
वेविताम्
वेविते
वेविताः
ತೃತೀಯಾ
वेवितया
वेविताभ्याम्
वेविताभिः
ಚತುರ್ಥೀ
वेवितायै
वेविताभ्याम्
वेविताभ्यः
ಪಂಚಮೀ
वेवितायाः
वेविताभ्याम्
वेविताभ्यः
ಷಷ್ಠೀ
वेवितायाः
वेवितयोः
वेवितानाम्
ಸಪ್ತಮೀ
वेवितायाम्
वेवितयोः
वेवितासु


ಇತರರು