वेवितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेवितव्यः
वेवितव्यौ
वेवितव्याः
ಸಂಬೋಧನ
वेवितव्य
वेवितव्यौ
वेवितव्याः
ದ್ವಿತೀಯಾ
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
ತೃತೀಯಾ
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ಚತುರ್ಥೀ
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
ಪಂಚಮೀ
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ಷಷ್ಠೀ
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
ಸಪ್ತಮೀ
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेवितव्यः
वेवितव्यौ
वेवितव्याः
ಸಂಬೋಧನ
वेवितव्य
वेवितव्यौ
वेवितव्याः
ದ್ವಿತೀಯಾ
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
ತೃತೀಯಾ
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ಚತುರ್ಥೀ
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
ಪಂಚಮೀ
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ಷಷ್ಠೀ
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
ಸಪ್ತಮೀ
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
ಇತರರು