वेवितव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेवितव्यः
वेवितव्यौ
वेवितव्याः
संबोधन
वेवितव्य
वेवितव्यौ
वेवितव्याः
द्वितीया
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
तृतीया
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
चतुर्थी
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
पंचमी
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
षष्ठी
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
सप्तमी
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
 
एक
द्वि
अनेक
प्रथमा
वेवितव्यः
वेवितव्यौ
वेवितव्याः
सम्बोधन
वेवितव्य
वेवितव्यौ
वेवितव्याः
द्वितीया
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
तृतीया
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
चतुर्थी
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
पञ्चमी
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
षष्ठी
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
सप्तमी
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु


इतर