वेवित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेवितः
वेवितौ
वेविताः
ಸಂಬೋಧನ
वेवित
वेवितौ
वेविताः
ದ್ವಿತೀಯಾ
वेवितम्
वेवितौ
वेवितान्
ತೃತೀಯಾ
वेवितेन
वेविताभ्याम्
वेवितैः
ಚತುರ್ಥೀ
वेविताय
वेविताभ्याम्
वेवितेभ्यः
ಪಂಚಮೀ
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
ಷಷ್ಠೀ
वेवितस्य
वेवितयोः
वेवितानाम्
ಸಪ್ತಮೀ
वेविते
वेवितयोः
वेवितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेवितः
वेवितौ
वेविताः
ಸಂಬೋಧನ
वेवित
वेवितौ
वेविताः
ದ್ವಿತೀಯಾ
वेवितम्
वेवितौ
वेवितान्
ತೃತೀಯಾ
वेवितेन
वेविताभ्याम्
वेवितैः
ಚತುರ್ಥೀ
वेविताय
वेविताभ्याम्
वेवितेभ्यः
ಪಂಚಮೀ
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
ಷಷ್ಠೀ
वेवितस्य
वेवितयोः
वेवितानाम्
ಸಪ್ತಮೀ
वेविते
वेवितयोः
वेवितेषु


ಇತರರು