वेविजान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेविजानः
वेविजानौ
वेविजानाः
ಸಂಬೋಧನ
वेविजान
वेविजानौ
वेविजानाः
ದ್ವಿತೀಯಾ
वेविजानम्
वेविजानौ
वेविजानान्
ತೃತೀಯಾ
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
ಚತುರ್ಥೀ
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
ಪಂಚಮೀ
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
ಷಷ್ಠೀ
वेविजानस्य
वेविजानयोः
वेविजानानाम्
ಸಪ್ತಮೀ
वेविजाने
वेविजानयोः
वेविजानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेविजानः
वेविजानौ
वेविजानाः
ಸಂಬೋಧನ
वेविजान
वेविजानौ
वेविजानाः
ದ್ವಿತೀಯಾ
वेविजानम्
वेविजानौ
वेविजानान्
ತೃತೀಯಾ
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
ಚತುರ್ಥೀ
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
ಪಂಚಮೀ
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
ಷಷ್ಠೀ
वेविजानस्य
वेविजानयोः
वेविजानानाम्
ಸಪ್ತಮೀ
वेविजाने
वेविजानयोः
वेविजानेषु


ಇತರರು