वेवायक ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेवायकम्
वेवायके
वेवायकानि
ସମ୍ବୋଧନ
वेवायक
वेवायके
वेवायकानि
ଦ୍ୱିତୀୟା
वेवायकम्
वेवायके
वेवायकानि
ତୃତୀୟା
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ଚତୁର୍ଥୀ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
ପଞ୍ଚମୀ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ଷଷ୍ଠୀ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
ସପ୍ତମୀ
वेवायके
वेवायकयोः
वेवायकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेवायकम्
वेवायके
वेवायकानि
ସମ୍ବୋଧନ
वेवायक
वेवायके
वेवायकानि
ଦ୍ୱିତୀୟା
वेवायकम्
वेवायके
वेवायकानि
ତୃତୀୟା
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ଚତୁର୍ଥୀ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
ପଞ୍ଚମୀ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ଷଷ୍ଠୀ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
ସପ୍ତମୀ
वेवायके
वेवायकयोः
वेवायकेषु
ଅନ୍ୟ