वेल्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेल्यः
वेल्यौ
वेल्याः
ಸಂಬೋಧನ
वेल्य
वेल्यौ
वेल्याः
ದ್ವಿತೀಯಾ
वेल्यम्
वेल्यौ
वेल्यान्
ತೃತೀಯಾ
वेल्येन
वेल्याभ्याम्
वेल्यैः
ಚತುರ್ಥೀ
वेल्याय
वेल्याभ्याम्
वेल्येभ्यः
ಪಂಚಮೀ
वेल्यात् / वेल्याद्
वेल्याभ्याम्
वेल्येभ्यः
ಷಷ್ಠೀ
वेल्यस्य
वेल्ययोः
वेल्यानाम्
ಸಪ್ತಮೀ
वेल्ये
वेल्ययोः
वेल्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेल्यः
वेल्यौ
वेल्याः
ಸಂಬೋಧನ
वेल्य
वेल्यौ
वेल्याः
ದ್ವಿತೀಯಾ
वेल्यम्
वेल्यौ
वेल्यान्
ತೃತೀಯಾ
वेल्येन
वेल्याभ्याम्
वेल्यैः
ಚತುರ್ಥೀ
वेल्याय
वेल्याभ्याम्
वेल्येभ्यः
ಪಂಚಮೀ
वेल्यात् / वेल्याद्
वेल्याभ्याम्
वेल्येभ्यः
ಷಷ್ಠೀ
वेल्यस्य
वेल्ययोः
वेल्यानाम्
ಸಪ್ತಮೀ
वेल्ये
वेल्ययोः
वेल्येषु
ಇತರರು