वेलितव्या विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेलितव्या
वेलितव्ये
वेलितव्याः
संबोधन
वेलितव्ये
वेलितव्ये
वेलितव्याः
द्वितीया
वेलितव्याम्
वेलितव्ये
वेलितव्याः
तृतीया
वेलितव्यया
वेलितव्याभ्याम्
वेलितव्याभिः
चतुर्थी
वेलितव्यायै
वेलितव्याभ्याम्
वेलितव्याभ्यः
पंचमी
वेलितव्यायाः
वेलितव्याभ्याम्
वेलितव्याभ्यः
षष्ठी
वेलितव्यायाः
वेलितव्ययोः
वेलितव्यानाम्
सप्तमी
वेलितव्यायाम्
वेलितव्ययोः
वेलितव्यासु
 
एक
द्वि
अनेक
प्रथमा
वेलितव्या
वेलितव्ये
वेलितव्याः
सम्बोधन
वेलितव्ये
वेलितव्ये
वेलितव्याः
द्वितीया
वेलितव्याम्
वेलितव्ये
वेलितव्याः
तृतीया
वेलितव्यया
वेलितव्याभ्याम्
वेलितव्याभिः
चतुर्थी
वेलितव्यायै
वेलितव्याभ्याम्
वेलितव्याभ्यः
पञ्चमी
वेलितव्यायाः
वेलितव्याभ्याम्
वेलितव्याभ्यः
षष्ठी
वेलितव्यायाः
वेलितव्ययोः
वेलितव्यानाम्
सप्तमी
वेलितव्यायाम्
वेलितव्ययोः
वेलितव्यासु


इतर