वेलितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेलितव्यः
वेलितव्यौ
वेलितव्याः
ಸಂಬೋಧನ
वेलितव्य
वेलितव्यौ
वेलितव्याः
ದ್ವಿತೀಯಾ
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
ತೃತೀಯಾ
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
ಚತುರ್ಥೀ
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
ಪಂಚಮೀ
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
ಷಷ್ಠೀ
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
ಸಪ್ತಮೀ
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेलितव्यः
वेलितव्यौ
वेलितव्याः
ಸಂಬೋಧನ
वेलितव्य
वेलितव्यौ
वेलितव्याः
ದ್ವಿತೀಯಾ
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
ತೃತೀಯಾ
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
ಚತುರ್ಥೀ
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
ಪಂಚಮೀ
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
ಷಷ್ಠೀ
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
ಸಪ್ತಮೀ
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु


ಇತರರು