वेलित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेलितः
वेलितौ
वेलिताः
ಸಂಬೋಧನ
वेलित
वेलितौ
वेलिताः
ದ್ವಿತೀಯಾ
वेलितम्
वेलितौ
वेलितान्
ತೃತೀಯಾ
वेलितेन
वेलिताभ्याम्
वेलितैः
ಚತುರ್ಥೀ
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
ಪಂಚಮೀ
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
ಷಷ್ಠೀ
वेलितस्य
वेलितयोः
वेलितानाम्
ಸಪ್ತಮೀ
वेलिते
वेलितयोः
वेलितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेलितः
वेलितौ
वेलिताः
ಸಂಬೋಧನ
वेलित
वेलितौ
वेलिताः
ದ್ವಿತೀಯಾ
वेलितम्
वेलितौ
वेलितान्
ತೃತೀಯಾ
वेलितेन
वेलिताभ्याम्
वेलितैः
ಚತುರ್ಥೀ
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
ಪಂಚಮೀ
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
ಷಷ್ಠೀ
वेलितस्य
वेलितयोः
वेलितानाम्
ಸಪ್ತಮೀ
वेलिते
वेलितयोः
वेलितेषु
ಇತರರು