वेलयितव्या विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेलयितव्या
वेलयितव्ये
वेलयितव्याः
संबोधन
वेलयितव्ये
वेलयितव्ये
वेलयितव्याः
द्वितीया
वेलयितव्याम्
वेलयितव्ये
वेलयितव्याः
तृतीया
वेलयितव्यया
वेलयितव्याभ्याम्
वेलयितव्याभिः
चतुर्थी
वेलयितव्यायै
वेलयितव्याभ्याम्
वेलयितव्याभ्यः
पंचमी
वेलयितव्यायाः
वेलयितव्याभ्याम्
वेलयितव्याभ्यः
षष्ठी
वेलयितव्यायाः
वेलयितव्ययोः
वेलयितव्यानाम्
सप्तमी
वेलयितव्यायाम्
वेलयितव्ययोः
वेलयितव्यासु
एक
द्वि
अनेक
प्रथमा
वेलयितव्या
वेलयितव्ये
वेलयितव्याः
सम्बोधन
वेलयितव्ये
वेलयितव्ये
वेलयितव्याः
द्वितीया
वेलयितव्याम्
वेलयितव्ये
वेलयितव्याः
तृतीया
वेलयितव्यया
वेलयितव्याभ्याम्
वेलयितव्याभिः
चतुर्थी
वेलयितव्यायै
वेलयितव्याभ्याम्
वेलयितव्याभ्यः
पञ्चमी
वेलयितव्यायाः
वेलयितव्याभ्याम्
वेलयितव्याभ्यः
षष्ठी
वेलयितव्यायाः
वेलयितव्ययोः
वेलयितव्यानाम्
सप्तमी
वेलयितव्यायाम्
वेलयितव्ययोः
वेलयितव्यासु
इतर