वेपक ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेपकम्
वेपके
वेपकानि
ସମ୍ବୋଧନ
वेपक
वेपके
वेपकानि
ଦ୍ୱିତୀୟା
वेपकम्
वेपके
वेपकानि
ତୃତୀୟା
वेपकेन
वेपकाभ्याम्
वेपकैः
ଚତୁର୍ଥୀ
वेपकाय
वेपकाभ्याम्
वेपकेभ्यः
ପଞ୍ଚମୀ
वेपकात् / वेपकाद्
वेपकाभ्याम्
वेपकेभ्यः
ଷଷ୍ଠୀ
वेपकस्य
वेपकयोः
वेपकानाम्
ସପ୍ତମୀ
वेपके
वेपकयोः
वेपकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेपकम्
वेपके
वेपकानि
ସମ୍ବୋଧନ
वेपक
वेपके
वेपकानि
ଦ୍ୱିତୀୟା
वेपकम्
वेपके
वेपकानि
ତୃତୀୟା
वेपकेन
वेपकाभ्याम्
वेपकैः
ଚତୁର୍ଥୀ
वेपकाय
वेपकाभ्याम्
वेपकेभ्यः
ପଞ୍ଚମୀ
वेपकात् / वेपकाद्
वेपकाभ्याम्
वेपकेभ्यः
ଷଷ୍ଠୀ
वेपकस्य
वेपकयोः
वेपकानाम्
ସପ୍ତମୀ
वेपके
वेपकयोः
वेपकेषु


ଅନ୍ୟ