Declension of वेनिता
(Feminine)
Singular
Dual
Plural
Nominative
वेनिता
वेनिते
वेनिताः
Vocative
वेनिते
वेनिते
वेनिताः
Accusative
वेनिताम्
वेनिते
वेनिताः
Instrumental
वेनितया
वेनिताभ्याम्
वेनिताभिः
Dative
वेनितायै
वेनिताभ्याम्
वेनिताभ्यः
Ablative
वेनितायाः
वेनिताभ्याम्
वेनिताभ्यः
Genitive
वेनितायाः
वेनितयोः
वेनितानाम्
Locative
वेनितायाम्
वेनितयोः
वेनितासु
Sing.
Dual
Plu.
Nomin.
वेनिता
वेनिते
वेनिताः
Vocative
वेनिते
वेनिते
वेनिताः
Accus.
वेनिताम्
वेनिते
वेनिताः
Instrum.
वेनितया
वेनिताभ्याम्
वेनिताभिः
Dative
वेनितायै
वेनिताभ्याम्
वेनिताभ्यः
Ablative
वेनितायाः
वेनिताभ्याम्
वेनिताभ्यः
Genitive
वेनितायाः
वेनितयोः
वेनितानाम्
Locative
वेनितायाम्
वेनितयोः
वेनितासु
Others