Declension of वेनित
(Neuter)
Singular
Dual
Plural
Nominative
वेनितम्
वेनिते
वेनितानि
Vocative
वेनित
वेनिते
वेनितानि
Accusative
वेनितम्
वेनिते
वेनितानि
Instrumental
वेनितेन
वेनिताभ्याम्
वेनितैः
Dative
वेनिताय
वेनिताभ्याम्
वेनितेभ्यः
Ablative
वेनितात् / वेनिताद्
वेनिताभ्याम्
वेनितेभ्यः
Genitive
वेनितस्य
वेनितयोः
वेनितानाम्
Locative
वेनिते
वेनितयोः
वेनितेषु
Sing.
Dual
Plu.
Nomin.
वेनितम्
वेनिते
वेनितानि
Vocative
वेनित
वेनिते
वेनितानि
Accus.
वेनितम्
वेनिते
वेनितानि
Instrum.
वेनितेन
वेनिताभ्याम्
वेनितैः
Dative
वेनिताय
वेनिताभ्याम्
वेनितेभ्यः
Ablative
वेनितात् / वेनिताद्
वेनिताभ्याम्
वेनितेभ्यः
Genitive
वेनितस्य
वेनितयोः
वेनितानाम्
Locative
वेनिते
वेनितयोः
वेनितेषु
Others