Declension of वेनित
(Masculine)
Singular
Dual
Plural
Nominative
वेनितः
वेनितौ
वेनिताः
Vocative
वेनित
वेनितौ
वेनिताः
Accusative
वेनितम्
वेनितौ
वेनितान्
Instrumental
वेनितेन
वेनिताभ्याम्
वेनितैः
Dative
वेनिताय
वेनिताभ्याम्
वेनितेभ्यः
Ablative
वेनितात् / वेनिताद्
वेनिताभ्याम्
वेनितेभ्यः
Genitive
वेनितस्य
वेनितयोः
वेनितानाम्
Locative
वेनिते
वेनितयोः
वेनितेषु
Sing.
Dual
Plu.
Nomin.
वेनितः
वेनितौ
वेनिताः
Vocative
वेनित
वेनितौ
वेनिताः
Accus.
वेनितम्
वेनितौ
वेनितान्
Instrum.
वेनितेन
वेनिताभ्याम्
वेनितैः
Dative
वेनिताय
वेनिताभ्याम्
वेनितेभ्यः
Ablative
वेनितात् / वेनिताद्
वेनिताभ्याम्
वेनितेभ्यः
Genitive
वेनितस्य
वेनितयोः
वेनितानाम्
Locative
वेनिते
वेनितयोः
वेनितेषु
Others