वेनितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेनितव्यः
वेनितव्यौ
वेनितव्याः
ಸಂಬೋಧನ
वेनितव्य
वेनितव्यौ
वेनितव्याः
ದ್ವಿತೀಯಾ
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
ತೃತೀಯಾ
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
ಚತುರ್ಥೀ
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
ಪಂಚಮೀ
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
ಷಷ್ಠೀ
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
ಸಪ್ತಮೀ
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेनितव्यः
वेनितव्यौ
वेनितव्याः
ಸಂಬೋಧನ
वेनितव्य
वेनितव्यौ
वेनितव्याः
ದ್ವಿತೀಯಾ
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
ತೃತೀಯಾ
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
ಚತುರ್ಥೀ
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
ಪಂಚಮೀ
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
ಷಷ್ಠೀ
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
ಸಪ್ತಮೀ
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु


ಇತರರು