वेनमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेनमानः
वेनमानौ
वेनमानाः
ಸಂಬೋಧನ
वेनमान
वेनमानौ
वेनमानाः
ದ್ವಿತೀಯಾ
वेनमानम्
वेनमानौ
वेनमानान्
ತೃತೀಯಾ
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
ಚತುರ್ಥೀ
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
ಪಂಚಮೀ
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
ಷಷ್ಠೀ
वेनमानस्य
वेनमानयोः
वेनमानानाम्
ಸಪ್ತಮೀ
वेनमाने
वेनमानयोः
वेनमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेनमानः
वेनमानौ
वेनमानाः
ಸಂಬೋಧನ
वेनमान
वेनमानौ
वेनमानाः
ದ್ವಿತೀಯಾ
वेनमानम्
वेनमानौ
वेनमानान्
ತೃತೀಯಾ
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
ಚತುರ್ಥೀ
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
ಪಂಚಮೀ
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
ಷಷ್ಠೀ
वेनमानस्य
वेनमानयोः
वेनमानानाम्
ಸಪ್ತಮೀ
वेनमाने
वेनमानयोः
वेनमानेषु


ಇತರರು