वेनमान ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेनमानम्
वेनमाने
वेनमानानि
ସମ୍ବୋଧନ
वेनमान
वेनमाने
वेनमानानि
ଦ୍ୱିତୀୟା
वेनमानम्
वेनमाने
वेनमानानि
ତୃତୀୟା
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
ଚତୁର୍ଥୀ
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
ପଞ୍ଚମୀ
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
ଷଷ୍ଠୀ
वेनमानस्य
वेनमानयोः
वेनमानानाम्
ସପ୍ତମୀ
वेनमाने
वेनमानयोः
वेनमानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेनमानम्
वेनमाने
वेनमानानि
ସମ୍ବୋଧନ
वेनमान
वेनमाने
वेनमानानि
ଦ୍ୱିତୀୟା
वेनमानम्
वेनमाने
वेनमानानि
ତୃତୀୟା
वेनमानेन
वेनमानाभ्याम्
वेनमानैः
ଚତୁର୍ଥୀ
वेनमानाय
वेनमानाभ्याम्
वेनमानेभ्यः
ପଞ୍ଚମୀ
वेनमानात् / वेनमानाद्
वेनमानाभ्याम्
वेनमानेभ्यः
ଷଷ୍ଠୀ
वेनमानस्य
वेनमानयोः
वेनमानानाम्
ସପ୍ତମୀ
वेनमाने
वेनमानयोः
वेनमानेषु
ଅନ୍ୟ