वेनक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेनकः
वेनकौ
वेनकाः
संबोधन
वेनक
वेनकौ
वेनकाः
द्वितीया
वेनकम्
वेनकौ
वेनकान्
तृतीया
वेनकेन
वेनकाभ्याम्
वेनकैः
चतुर्थी
वेनकाय
वेनकाभ्याम्
वेनकेभ्यः
पंचमी
वेनकात् / वेनकाद्
वेनकाभ्याम्
वेनकेभ्यः
षष्ठी
वेनकस्य
वेनकयोः
वेनकानाम्
सप्तमी
वेनके
वेनकयोः
वेनकेषु
 
एक
द्वि
अनेक
प्रथमा
वेनकः
वेनकौ
वेनकाः
सम्बोधन
वेनक
वेनकौ
वेनकाः
द्वितीया
वेनकम्
वेनकौ
वेनकान्
तृतीया
वेनकेन
वेनकाभ्याम्
वेनकैः
चतुर्थी
वेनकाय
वेनकाभ्याम्
वेनकेभ्यः
पञ्चमी
वेनकात् / वेनकाद्
वेनकाभ्याम्
वेनकेभ्यः
षष्ठी
वेनकस्य
वेनकयोः
वेनकानाम्
सप्तमी
वेनके
वेनकयोः
वेनकेषु


इतर