वेद्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेद्यः
वेद्यौ
वेद्याः
ಸಂಬೋಧನ
वेद्य
वेद्यौ
वेद्याः
ದ್ವಿತೀಯಾ
वेद्यम्
वेद्यौ
वेद्यान्
ತೃತೀಯಾ
वेद्येन
वेद्याभ्याम्
वेद्यैः
ಚತುರ್ಥೀ
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
ಪಂಚಮೀ
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
ಷಷ್ಠೀ
वेद्यस्य
वेद्ययोः
वेद्यानाम्
ಸಪ್ತಮೀ
वेद्ये
वेद्ययोः
वेद्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेद्यः
वेद्यौ
वेद्याः
ಸಂಬೋಧನ
वेद्य
वेद्यौ
वेद्याः
ದ್ವಿತೀಯಾ
वेद्यम्
वेद्यौ
वेद्यान्
ತೃತೀಯಾ
वेद्येन
वेद्याभ्याम्
वेद्यैः
ಚತುರ್ಥೀ
वेद्याय
वेद्याभ्याम्
वेद्येभ्यः
ಪಂಚಮೀ
वेद्यात् / वेद्याद्
वेद्याभ्याम्
वेद्येभ्यः
ಷಷ್ಠೀ
वेद्यस्य
वेद्ययोः
वेद्यानाम्
ಸಪ್ತಮೀ
वेद्ये
वेद्ययोः
वेद्येषु
ಇತರರು