वेदाभ्यास ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदाभ्यासः
वेदाभ्यासौ
वेदाभ्यासाः
ಸಂಬೋಧನ
वेदाभ्यास
वेदाभ्यासौ
वेदाभ्यासाः
ದ್ವಿತೀಯಾ
वेदाभ्यासम्
वेदाभ्यासौ
वेदाभ्यासान्
ತೃತೀಯಾ
वेदाभ्यासेन
वेदाभ्यासाभ्याम्
वेदाभ्यासैः
ಚತುರ್ಥೀ
वेदाभ्यासाय
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
ಪಂಚಮೀ
वेदाभ्यासात् / वेदाभ्यासाद्
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
ಷಷ್ಠೀ
वेदाभ्यासस्य
वेदाभ्यासयोः
वेदाभ्यासानाम्
ಸಪ್ತಮೀ
वेदाभ्यासे
वेदाभ्यासयोः
वेदाभ्यासेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदाभ्यासः
वेदाभ्यासौ
वेदाभ्यासाः
ಸಂಬೋಧನ
वेदाभ्यास
वेदाभ्यासौ
वेदाभ्यासाः
ದ್ವಿತೀಯಾ
वेदाभ्यासम्
वेदाभ्यासौ
वेदाभ्यासान्
ತೃತೀಯಾ
वेदाभ्यासेन
वेदाभ्यासाभ्याम्
वेदाभ्यासैः
ಚತುರ್ಥೀ
वेदाभ्यासाय
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
ಪಂಚಮೀ
वेदाभ्यासात् / वेदाभ्यासाद्
वेदाभ्यासाभ्याम्
वेदाभ्यासेभ्यः
ಷಷ್ಠೀ
वेदाभ्यासस्य
वेदाभ्यासयोः
वेदाभ्यासानाम्
ಸಪ್ತಮೀ
वेदाभ्यासे
वेदाभ्यासयोः
वेदाभ्यासेषु