वेदान्त ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेदान्तः
वेदान्तौ
वेदान्ताः
ସମ୍ବୋଧନ
वेदान्त
वेदान्तौ
वेदान्ताः
ଦ୍ୱିତୀୟା
वेदान्तम्
वेदान्तौ
वेदान्तान्
ତୃତୀୟା
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ଚତୁର୍ଥୀ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
ପଞ୍ଚମୀ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ଷଷ୍ଠୀ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
ସପ୍ତମୀ
वेदान्ते
वेदान्तयोः
वेदान्तेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेदान्तः
वेदान्तौ
वेदान्ताः
ସମ୍ବୋଧନ
वेदान्त
वेदान्तौ
वेदान्ताः
ଦ୍ୱିତୀୟା
वेदान्तम्
वेदान्तौ
वेदान्तान्
ତୃତୀୟା
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
ଚତୁର୍ଥୀ
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
ପଞ୍ଚମୀ
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
ଷଷ୍ଠୀ
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
ସପ୍ତମୀ
वेदान्ते
वेदान्तयोः
वेदान्तेषु