वेदयितव्या ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
ସମ୍ବୋଧନ
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
ଦ୍ୱିତୀୟା
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
ତୃତୀୟା
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
ଚତୁର୍ଥୀ
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
ପଞ୍ଚମୀ
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
ଷଷ୍ଠୀ
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
ସପ୍ତମୀ
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
ସମ୍ବୋଧନ
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
ଦ୍ୱିତୀୟା
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
ତୃତୀୟା
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
ଚତୁର୍ଥୀ
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
ପଞ୍ଚମୀ
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
ଷଷ୍ଠୀ
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
ସପ୍ତମୀ
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु
ଅନ୍ୟ